B 12-14(5) Śanaiścarastava
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14e
Title Śanaiścarastava
Remarks assigned to Skandapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīganeśvarāya(!) ||
raghuvaṅśeti vikhyāto rājā daśarathaḥ purā |
cakravarttī sa vijñeyaḥ saptadvīpādhipo bhavat ||
kṛrttikānte(!) śaniṃ jñātvā devajñair jñāpito pito(!) pi saḥ |
rohiṇāmbhe dayitvā tu śani yāsyati sāmpratam ||
sākaṭam bhedam ity uktaṃ surāsurabhayaṅkaram |
dvādaśābdan tu durbhikṣam bhaviṣyeti sudāruṇam || (fol. 12r4-12v1)
End
manekṣatā(!) tvam ātmānaṃ namaskṛtyaṃ śanaiścaram |
śaninā cābhyanujñātum svasthānaṃ gaccha pārthivaḥ ||
svasthānaṃ satato gatvā prāptakāmo bhava tudā(!) |
ya idaṃ prātar utthāya varaṃ stotram idaṃ paṭhet ||
pūjayitvā śaniś cāpi tasya tuṣyati bhāskariḥ |
sarvvābhīṣṭaprado nityaṃ bhaviṣyati na saṃśayaḥ || ❁ || (fol. 15r3-5)
Colophon
iti skandapurāṇe śanaiścarastavaḥ samāptaḥ || ❁ || (fol. 15r5)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 03-09-2010