B 12-14(5) Śanaiścarastava

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14e

Title Śanaiścarastava

Remarks assigned to Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīganeśvarāya(!) ||

raghuvaṅśeti vikhyāto rājā daśarathaḥ purā |
cakravarttī sa vijñeyaḥ saptadvīpādhipo bhavat ||
kṛrttikānte(!) śaniṃ jñātvā devajñair jñāpito pito(!) pi saḥ |
rohiṇāmbhe dayitvā tu śani yāsyati sāmpratam ||
sākaṭam bhedam ity uktaṃ surāsurabhayaṅkaram |
dvādaśābdan tu durbhikṣam bhaviṣyeti sudāruṇam || (fol. 12r4-12v1)


End

manekṣatā(!) tvam ātmānaṃ namaskṛtyaṃ śanaiścaram |
śaninā cābhyanujñātum svasthānaṃ gaccha pārthivaḥ ||
svasthānaṃ satato gatvā prāptakāmo bhava tudā(!) |
ya idaṃ prātar utthāya varaṃ stotram idaṃ paṭhet ||
pūjayitvā śaniś cāpi tasya tuṣyati bhāskariḥ |
sarvvābhīṣṭaprado nityaṃ bhaviṣyati na saṃśayaḥ || ❁ || (fol. 15r3-5)


Colophon

iti skandapurāṇe śanaiścarastavaḥ samāptaḥ || ❁ || (fol. 15r5)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-09-2010